_id
stringlengths 4
7
| text
stringlengths 32
3.18k
|
---|---|
8777231 | "बेबी, प्लीज़ डोंट गो" इति शास्त्रीयं ब्लूजगीतं "ब्लूजस्य इतिहासस्य सर्वाधिकं प्रवाहितं, व्यवस्थितं, पुनर्निर्दिष्टं च गीतम्" इति कथ्यते । १९३५ तमे वर्षे डेल्टा ब्लूस् सङ्गीतकारः बिग् जो विलियम्स् अस्य गीतस्य अनेकानां संस्करणानां मध्ये प्रथमं सङ्गीतम् अकरोत् । बेबी, प्लीज़ डोंट गो (Baby, Please Don t Go) इति शास्त्रीयं ब्लूस् गीतम् अस्ति यं "ब्लूस् इतिहासे सर्वाधिकं वाद्यं, व्यवस्थितं, पुनर्निर्धारितं च गीतम्" इति कथयन्ति । १९३५ तमे वर्षे डेल्टा ब्लूस् सङ्गीतकारः बिग् जो विलियम्स् अस्य गीतस्य अनेकानां संस्करणानां मध्ये प्रथमं रचिता। |
8778783 | तथापि मानसिकविकारानां उपचारस्य आवश्यकतायाः उपलब्धसाधनानां च मध्ये एकं विशालं अंतरम् अस्ति । विक्रमेण। अस्मिन् देशे ४४% तः ७०% मानसिकरोगिणः अस्वस्थः भवन्ति। न च उपचारं प्राप्नोति। |
8779558 | यतः हाइड्रोजन-अणुभ्यः विद्युत्-अणुभ्यः पृथक् कर्तुं अथवा आयनीकरणं कर्तुं न्यूनतमं ऊर्जायाः आवश्यकता भवति, अतः ऊर्जायाः स्तरं सामान्यतया ऋणात्मकं मात्रां कथ्यते । |
8780614 | प्लाज्मा यदा कदापि उष्णः कथ्यते यदि सः प्रायः पूर्णतया आयनितः अस्ति, अथवा शीतः कथ्यते यदि केवलम् अल्पं अंशम् (उदाहरणार्थम् १%) ग्यासस्य अणुः आयनितः अस्ति (अपि अन्यः परिभाषाः उष्ण-प्लाज्मा, शीत-प्लाज्मा इति च सामान्यम् अस्ति) । |
8782430 | गृहस्वामीनां संघः-किं भवति HOA? नियमः, प्रतिबन्धः, लाभः च, ये तेषाम् एव सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, ये तेषु सम्पत्तयः, येषु तेषु तेषु तेषु सम्पत्तयः, येषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु तेषु गृहस्वामिगणः (HOA) अनेकेषु नव-अ-सङ्घीय-गृहनिर्माण-संस्थानाम्, तथा च कोण्डोमिनियम-गृह-संकुलाम् च सामान्यं भवति । HOA विकासस्य वा जटिलस्य शासकीयं संस्था अस्ति, सामान्यतः गृहस्वामिनः सन्ति ये HOA बोर्डे स्वेच्छया सेवन्ते। |
8782711 | एकं मांग ड्राफ्ट सदैव आदेश साधनम् अस्ति । भारतीय-व्यापार-अधिकार अधिनियमम् १८८१-अध्यायस्य धारा ८५क-अध्यायस्य अन्तर्गतम् डिमांड-ड्राफ्टस्य परिभाषा स्पष्टतया कथयति यत् डिमांड-ड्राफ्टः आदेश-अधिकारः अस्ति । अतः भारतीय-रिजर्व-बैंक-अधिनियमस्य धारा ३१ अन्तर्गतम् एकस्य धारके देयस्य डिमांड-ड्राफ्टस्य जारीकरणं निषिद्धम् अस्ति । |
8783461 | स्टेरयोडस्, यथा प्रेडनिसोन्, मांसपेशीनां क्षयस्य महत्त्वपूर्णं दुष्प्रभावं भवति । अथ सह संबद्धः तीव्रः च दीर्घकालः स्टेरयड्-प्रवृत्तः मायोपिया भवति । तथापि, स्टेरयडानां अपि शक्तिशाली-प्रक्रामण-विरोधी प्रभावः अस्ति, अतः ते मांसपेशीषु प्रभावं कुर्वन् कतिपय-स्व-प्रतिरक्षा-रोगाणां कृते उपयुज्यते । अतः स्टेरयड्-इभ् यः द्वि-अक्षः तलवारः भवति: ते मांसपेशीषु पीडां कर्तुं शक्नुवन्ति, किन्तु तयोः केचन रूपेषु अपि पीडायाः निवारणम् कर्तुम् उपयोगीः भवितुं शक्नुवन्ति। |
8789524 | 1 यदि पूर्वम् षट् ऋतवः यावत् भवद् भ् यः पुनः न देयम् , तदा भवद् भ् यः $25.00 दाने शुल्कः दत्ता भवति। २ अन्यथा शुल्कं २५ डलरं भवति। न च तत् शुल्कं कदापि तत् शुल्कस्य निर्धारणस्य पूर्वं देयम् न्यूनतमं शुल्कं विहाय भविष्यति। |
8790064 | कुत्रादीनि नेत्रानि: एरिकः बॉर्डर टेरियरः डेविसपरिवारस्य मनोरञ्जनस्य स्रोतसि वर्तते । मम कुत्राः अतिप्रचण्डानि, अतः मम आश्चर्यं न भवति यत् ते कुत्राः प्रसिद्धानां कुत्राः प्रियः अभवन् । एंड्डी मुर्रे द्वौ नामकाः मैगी मे, रस्टी च। |
8790221 | यूके-देशे विश्वविद्यालयानां अन्तर्गतं विशिष्टं पुलिसं नास्ति, यस्मिन् कैम्ब्रिज-विश्वविद्यालयस्य पुलिसं, २००३ पर्यन्तं ऑक्सफोर्ड-विश्वविद्यालयस्य पुलिसं च अपवादं वर्तते । |
8790225 | यूके-देशे विश्वविद्यालयानां अन्तर्गतं विशिष्टं पुलिसं नास्ति, यस्मिन् कैम्ब्रिज-विश्वविद्यालयस्य पुलिसं, २००३ पर्यन्तं ऑक्सफोर्ड-विश्वविद्यालयस्य पुलिसं च अपवादं वर्तते । एतस्य स्थाने बहुषु विद्यालयेषु क्षेत्रस्य पुलिससेवायां सेवानिवृत्तः एकः पुलिससंपर्क अधिकारी अस्ति । |
8793569 | सारम्भेण। १९७० तमे वर्षे लस एन्जेलस्-नगरे पङ्क-सृष्टिः आरब्धः। १९८२ तमे वर्षे गो-गोस् इति समूहस्य प्रथम एल्बम्, ब्यूटी एण्ड द बीट् इति प्रकाशितम् । "आम् अस्मिन् धड़म् " च "आमस् य ओंकारः " च "गो-गोस् " हिट-गीतैः चार्टस् य शीर्षं प्राप्तवन्तः । |
8796481 | क्वेकर ओट्स्-कंपनी, यत् प्राचीनतमं हॉट सेरियल-कम्पनी आसीत्, तस्य स्थापना ओट्-मील्-कम्पनीयाः यशस्वीरितया अभवत्, अतः २० शतके आरम्भकाले पफ्ड-राइस्-प्रौद्योगिकी प्राप्ता। शीघ्रमेव, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः, तिलैः युक्तः। |
8796486 | केल्ल्गः अपि जैक्सनस् इव धान्यम् निर्मितम्, तस्य नाम ग्रान्युला अपि आसीत्, यदा किञ्चित् अभियोगः तस्य नाम ग्रान्युला इति परिवर्तयितुम् बाध्यवान् । सः स्वभ्रातुः विल केल्ल्गः सह प्रथमं वाणिज्यिकं धान्यफलकं निर्मितम् । १८९६ तमे वर्षे तेषां ग्रानोस् फ्लेक्सः (Granose Flakes) नामकः धान्यफलाः बाजारं प्रति आगताः। भ्रातृद्वययोः मध्ये मतभेदः अभवत् । |
8798058 | १९६५ तमे वर्षे द बीटल्स् इत्यनेन अस्य गीतः प्रसिद्धः अभवत् । अस्य गीतस्य रिंगो स्टारः देशगीतस्य प्रशंसकः आसीत्। |
8799132 | कठिनाय स्थितिः आय.आर.एस. यदि प्रपत्र ४३३ ए अथवा ४३३ एफ संग्रह सूचना वक्तव्यपत्रे प्राप्ताः सूचनायाः आधारम् अस्ति यत् करदाता जीवनावश्यकानां खर्चानि कर्तुं न शक्नोति तर्हि सः प्रकरणं कठिनाय स्थितिम् उपस्थापयति। |
8804328 | सामान्यतया, वयं वल्लभ-मीलयुक्ताः कारः उत्तमः निर्णयः इति चिन्तयामः, यदि अपि किलोमीटरेजः असामान्यतया न्यूनः दृश्यते। अन्यत्र च, यदि दशवर्षीयं वाहनं प्राप्नुयात्, यदि तस्य ओडोमिटरः 10,000 मीलानां दूरीमात्रं भवेत्, तर्हि भवता सम्भाव्यते यत् भवता एकं उत्तमं वाहनं प्राप्तुं शक्यते, न तु भविष्यात् सम्भाव्य समस्यायाः विस्तृतं शृङ्खलं प्राप्तुं शक्नुयात् । |
8809616 | १ अन्यः जनः दुःखं भोगाय ध्येयः वर्तते। साधनम् आक्रमकम् एव साधनम् अस्ति। प्रायः हिंसक-आक्रमकता इति कथ्यते, तथा च लक्ष्य-आधारितं, नियोजितं, गुप्तं, अथवा नियन्त्रितं व्यवहारं भवति । साधनवाचक-आक्रमकतायां, व्यक्तिनाम् हानिकारणं अन्यस्य ध्येयस्य, यथा धनस्य, प्राप्तिः भवति । |
8810371 | गतस्य व्यापारदिवसे पार्क् सिटी-नगरे 8.85 डालरं प्रति शेयरं प्राप्तम्। पार्क् सिटी-नगरे १७२.१ मिलियन डॉलरस्य बाजारमूल्यं अस्ति, यानि पीसीवाईजी-कम्पनीयाः कुल-बजारमूल्यं प्रतिपादयन्ति । निवेशकाः मूल्यनिर्धारणस्य गुणाः यथा पी/ई अनुपातः, मूल्य-विक्री अनुपातः इत्यादयः उपयोगं कर्तुं शक्नुवन्ति। पार्क् सिटी-नगरे स्टॉक-विश्लेषणं कर्तुम्। स्टकस् तथा शेयरस् इति शब्दयोः अर्थः एक एव। |
8811697 | पुलिसः १ १ अ: राजनैतिकविभागेन विशेषतया सामान्यस्य सुख-समृद्धि-रक्षा-स्वास्थ्य-नैतिक-निरुपण-सुरक्षा-समृद्धिसंवर्गस्य विषये शासकीयशक्त्याभ्यासेन अन्तर्-संस्थायाः विनियमनम्। २ २ अः सामान्यव्यवस्थायाः कल्याणस्य च प्रभावस्य विषये नियमनं च। |
8811698 | Police for English Language Learners: to control and keep order in (an area) by the use of police or military forces: to control (something) by making sure that rules and regulations are being followed (अङ्ग्रेजी भाषायाः शिक्षार्थिनां कृते पुलिसस्य परिभाषा अस्ति - पुलिसस्य वा सैन्यस्य प्रयोगेन (क्षेत्रे) आदेशस्य नियन्त्रणं च रक्षणं । |
8812135 | गुगलः इदानीं अल्फाबेट्-कम्पनी अस्ति, नव-ब्राण्डस्य बृहत्-कम्पनी, तथापि अनेकेषु अन्यतमः अपि अस्ति। अनेकेभ्यः जनाः, तन्त्र-उद्योगेषु बुद्धि-विद्वांसः च, इदं परिवर्तनं किञ्चित् संभ्रमं जनयन्ति। |
8814306 | त्वरितं उत्तरं ददाति। क्युबानाम् अधिकतरं प्रचलितं भोजनम् मांसम्, भस्म, कालेन भुज्यते च । क्युबायाः भोजनं स्पेन्स् च अफ्रिकायाः भोजनस्य शैलीभ्यः, अपि च पुर्तगाली, अरबी, चिनी, फ्रान्स् च भोजनस्य प्रभावात् उत्पद्यते । क्युबायाः विशिष्टभोजनं भातं, फलानि, लेटस, टमाटरं, पोर्कं च चिक्कनं च समावेशयति । |
8814850 | एकं दाता किर्बीस् पिग स्टान्ड् रेस्टोरन्ट् चेन् अस् ति, यस् य स्थापना १९२० तमस्य दशकस्य आरम्भे टेक्सास-राज्यस्य ओक क्लिफ-नगरम् अभवत् । १९४० तमे वर्षे संयुक्तराज्यस्य १०० स्थानानि आसन् । |
8815917 | पेप्सीकोः इंक. (पेप्सीको) स्टॉकस् प्राक् मूल्यपरिवर्तनम्: अद्यतनव्यापारदिने पेप्सीकोः इंक. (पेप्सीको) स्टॉकस् $११७.६० इति समापनमूल्यस्य सह -०.६७% इत्यस्य गतिः प्रदर्शिता। समापनमूल्यं सामान्यतया अन्तिमं मूल्यं भवति, येन स्टकस्य नियमितव्यापारसत्रेषु व्यापारः भवति । |
8817434 | जून २१, २०१६ दिनाङ्के प्रकाशितम्। एसोसिएटिड प्रेस। जोआना गेन्स (बाम्) च पतिः चिपः एचजीटीवी-प्रसारणस्य फिक्सर अप्पर-स्य सम्पादकः आसीत् । (एचजीटीवी) पुलिसः कथयति यत् वाको, टेक्सास-देशे मेग्नोलिया होम्स-संपदायां द्वौ बकराः हताशौ अभवन्, एचजीटीवी-दूरदर्शनस्य शो फिक्सर अप्पर-मध्ये प्रदर्शितम्। व. पैट्रिक स्वान्टन् इतवारम् अवदत् यत् अन्वेषकाः पशुनां हत्यारः कः इति निर्धारयितुं प्रयतन्ते। |
8817884 | यदि भवन् तः अस्मिन् लेखे आगताः, यतः भवन् तः एकं वा उभयतः पादयोः ज्वलनं अनुभवति स् म, तर्हि भवतां पीडायाः शीघ्रं निवारणं कर्तुम् एते उपायः प्रयुक्ताः सन्ति । १ चरणः - प्रतिदिनं द्विवारं २० मिन्टेभ्यः पादौ ऊर्ध्वं नीतव्यम् । विश्रामः पादपित्ताभिसर्गात् पुनर्प्राप्त्यै अति आवश्यकः अस्ति। |
8819844 | १ (क) सहारा मरुभूमौ संसारस्य सर्वतः विशालः मरुभूमयः अस्ति, यस् य क्षेत्रफलः संयुक्तराज्यसंस्थानाम् एव एव एव विस्तारः अस्ति, तथा अपि सः पृथिव्याः अतिउष्णतमः मरुभूमयः अस्ति। सहारा मरुभूमौ उत्तर-अफ्रिकायाः लाल-समुद्रात् अटलांटिक-महासागरस्य सीमां प्रति निकटं क्षेत्रं सम्बद्धम् अस्ति । |
8820180 | टॉम रोबिन्सनस्य न्यायप्रकरणस्य अन्यायः जेम्म् प्रति गहनप्रभावः कृतः। सः न जानाति यत् किम् जूरिः टॉम रोबिनसोम् अभियुक्तं प्राप्य आटिक्स्-ः तं निर्दोषं प्रमाणीकृतवान् । तेन सः विचारयितुं शक्नोति, एवं विषये विचारयितुम् अपि शक्नोति। (प्रश्ने उत्तरम् १) |
8820182 | "मोकिंगबर्ड्" इत्यस्मिन् पुस्तकस्य अन्तर्गतम्, टॉम रोबिन्सनस्य परीक्षणस्य परिणामः स्काउट्-परम् कियत् प्रभावेन प्रभावितः भवति? स्काउट् किम् एव परिवर्तते स्म यत् सः टॉम रोबिन्सनस् य अभियोगस्य साक्षी अभवत् ? स्काउट् एव न एव वयस्कः आसीत् यत् सः वास्तवं बुध्यते यत् निर्णयः कति अन्यायी आसीत् । जेम् इत्यस्य वर्णस्य प्रतिपत्तिरिति भावः। हार्परली स्काउट्-नाम् उपयुज्य दृश्यावलोकनार्थं स्काउट्-नाम् प्रयोगं कृतवती यत् सा घटनास्थले किं सिध्यति। |
8821533 | यद्यपि भवता अधिकतरौ विशेषकौफी-भण्डारौ च सिफन-कौफी-निर्माणकौशलं दृष्टम् अस्ति, तथापि वैक्यूम-कौशलं प्रवृत्तिः न नूतनं वर्तते। |
8822768 | बार हार्बर-नगरस्य हवामानम्, यदा गन्तुं शक्यते बारहार्बर् हवामानस्य आवश्यकानि सामानानि। ग्रीष्मे अधिकतरजनाः बारहार्बरं गच्छन्ति। ग्रीष्मकाले एव औसततापमानस्य उत्तमं अवकाशः भवति, तत्रापि वर्षस्य समयः भवति यदा बारहार्बर् इत्यस्मिन् अधिकाः क्रियाकलापाः भवन्ति । |
8822769 | बार हार्बर-मौसमः, कस्मिन् स्थले गन्तुं शक्यते, जलवायु-सूचना च। (बार हार्बर, माउण्ट डेसर्ट आइल्याण्ड, मेन - मे, संयुक्तराज्यम्) यदि भवन् तः वर्षस्य कस् यापि समये बार हार्बरं विजिटं कर्तुम् शक् नोति, तदा ग्रीष् माः समये विजिटं कर्तुम् शक् नोति, यदा जलवायु उष्णः भवति, सूर्यः च प्रचुरः भवति, तथा च अपेक्ष्यते। ग्रीष्मे बार हार्बर् इत्यस्य तापः २४-७५ डिग्री सेल्सिअस् तः २७ डिग्री सेल्सिअस् यावत् भवति, अतः अत्र सुखकरं तापः भवति, किन्तु अतिशीतम् न भवति। तथापि रात्रौ तापः तीव्रतया घटितुं शक्नोति, अतः पूर्णतया भिन्नः अनुभवः भवति, अतिरिक्तवस्त्रस्य आवश्यकता अपि भवति। |
8823462 | , महाभारतेः पुनर्वाचनस्य लेखकः। सोन्डरः। विकिसन्देशः अस्य परिभाषाम् ददाति यत्, गल्लीयां गच्छन्ति अजनयिनः अपि च सर्वेषां जनानां जीवनं समानाधिकं जटिलं भवति, यानि जनैः नित्यं जीविताः सन्ति, यद्यपि तेषु जनानां जीवनस्य विषये चेतना नास्ति। |
8825856 | अस्मिन् देशे चिकित्साप्रणालीयाः अभिन्नभागं विभिन्निः प्रदातारः कुर्वन्ति, अतः तेषां चिकित्साप्रणालीयाः समन्वयः अमेरिकी सरकारस्य स्तरैः सह आवश्यकः भवति । स्वास्थ्यसेवायाः सुलभतायाः सुनिश्चिततायाः हेतुः सार्वजनिक-निजी-सङ्गणानां स्वास्थ्यसेवायाः वितरणस्य महत्वपूर्णः संचारः अस्ति । |
8827602 | अधोलिखिते १-नियमस्य नाम अतिसङ्ख्यक-मूल्य-नियमः अस्ति । इदम् एकं स्थितम् वर्णयति यत् कार्यस्य निरपेक्षं न्यूनतमं तथा निरपेक्षं अधिकतमं अपि अस्ति इति सुनिश्चितं करोति । प्रमेयस्य महत्त्वं अस्ति यतः सः अस्मिन् अन्वेषणे मार्गदर्शनं ददाति यदा वयं कार्यस्य निरपेक्षं चरममूल्यं शोधामः। |
8827604 | कलनमेकस्मिन्, अतिसङ्ख्यक-मूल्यस्य प्रमेयस्य कथनम् अस्ति यत् यदि वास्तविक-मूल्यस्य फलनम् f समासान्त-अन्तराले [a, b] निरन्तरं भवति, तदा f-लघुतमं च प्राप्तुं शक्यते, प्रत्येकं कमतः एकवारम् । यानि च संख्यानि सन्ति, तानि च [a, b] इत्यनेन सन्ति, यथा - |
8828449 | सेलिन सेलिन, डायन्, १९९० तमे वर्षे चलचित्रस्य गीतानां प्रति अज्ञानी आसीत्, सः फिल्मस्य हस्ताक्षरगीतस्य "माय हार्ट विल गो" गायत् । जेन्निग्सः प्रथमतः कैमरनस्य चित्रस्य अन्ते गायनस्य गीतस्य आवश्यकता न आसीत्, किन्तु सः अधिकं गायति स्म। अस्मत्कृतं हृद्यं गमिष्यति जगतः सर्वत्र हिटं बभूव, जगतः सर्वत्र सङ्गीतप्रदर्शनालयानां शीर्षस्थाने स्थितम्। माय हार्ट विल गो अन इत्यस्य १९९७ तमे वर्षे सर्वोत्कृष्टस्य गीतस्य अकादमी पुरस्कारः, १९९८ तमे वर्षे सर्वोत्कृष्टस्य गीतस्य गोल्डेन ग्लोब पुरस्कारः च प्राप्तः । |
8828653 | विश्वासस्य मतम् ९ १ पूर्व-विक्रीय-व्यक्तिः एकः व्यक्तिः अस्ति यस्मै विशिष्ट-उपकरणे/उत्पादे गहन-ज्ञानम् अस्ति । 2. उपकरणम्/उत्पादनेन सहकारिणम् उपलभ्यमानानि साधनानि/उत्पादनेभ्यः वा तत् उपकरणम्/उत्पादनेन सह सम्बद्धानि सेवाः, येभ्यः राजस्वः उत्पद्यते, विक्रयानन्तरं उपलभ्यमानानि सेवाः इति कथ्यते। सः विक्रयकारिणः उपकरणम्/उत्पादं विक्रयितुं सहायते, ग्राहकः अपि यत् विशिष्टं उपकरणम्/उत्पादं तस्य व्यवसायस्य कृते किमर्थं उपयोगी भवति, तत् उत्पादस्य व्यापारस्य च सम्बन्धेन सह ज्ञातुं साहाय्यम् करोति। |
8832712 | वन्यं कृमिः (चिपमंकः, स्किवरिलः, चूरुः, चूरुः, मस्कराट्) च ओहायो राज्यस्य सर्वत्र लभ्यते, तथा च शहरी, उपनगरी, ग्रामीय च वातावरणेषु जीवेषु सुसज्जितः अस्ति । अनेके कृमिः च लोकप्रियः पालतू पशुः (हम्स्टरः, गर्बिलः, गिनी पिग्) आकुलेषु कृमिषु च चराचरं कृमिषु च अपि अस्ति । जनाः रोगग्रस्तानां कृन्तकानां वा खरशुक्लानां संपर्कात् परतः त्वक्-रोगादीनां रोगाः ग्रसितुं शक्नुवन्ति । |
8834986 | FENUGREEK सामान्य जानकारी तिलः मेडिटेरेनियन-क्षेत्रे, दक्षिणे युरोपे, पश्चिम-एशिया च प्रादुर्भूतः। बीजानि भोजनार्थं, औषधनिर्मितार्थं, अथवा अन्योषधस्य स्वादु लुपयेयुः। तिलस्य बीजानां गन्धः च स्वादः मेपलसिराप इव भवति। भारतदेशे फनेग्रीकस्य पर्णानि शाकाहारीनिमित्तं खादन्ति। |
8836031 | सुस्तनोनः सुस्तनोनः एकः एनाबोलिकः स्टेरियोडः, अस्य दुष्प्रभावः स्तनाः विकासः, केशानां क्षयः, मुटुरोगः, अवसादः, वजनवृद्धिः, शुक्राणुनाशकाः, शिरः पीडा च । औषधनिर्माताभ्यः अनेके अन्ये दुष्प्रभावः अपि उपलभ्यन्ते । ...अधिकं पठतु |
8841335 | १८९० तमे वर्षे सेप्टेम्बर् मासस्य ९ दिनाङ्के कर्नल हरलण्ड सान्डरस् इन्डियाना राज्यस्य हेन्रीविल्-नगरस्य बहिः स्थिते कृषके जन्म प्राप्नोत् । तस्य मृत्यूपरम् ३० वर्षानन्तरं, श्वेतसूट-वस्त्र-काली-गर्भा-बन्धनं परिधानं कृत्वा, केन्टकी फ्राइड चिकन्-स्य "अङ्गुली-लिङ्क्-इन्" गुड-गुप्त-संस्करणस्य अग्रणीः पुरुषः अद्यापि फास्ट-फूड-सङ्घस्य सार्वजनिकः मुखं वर्तते । |